2020-05-14

ज्यैष्ठः-03-22,मकरः-श्रवणः🌛🌌◢◣वृषभः-कृत्तिका-02-01🌌🌞◢◣माधवः-02-25🪐🌞गुरुः

  • Indian civil date: 1942-02-24, Islamic: 1441-09-21 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:51; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►06:21; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — ब्रह्म►25:14*; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►06:51; बालवः►19:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.72° → -11.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-28.15° → -27.13°), मङ्गलः (83.11° → 83.39°), गुरुः (116.44° → 117.41°), शनैश्चरः (111.73° → 112.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—12:07; चन्द्रोदयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:25; यमघण्टः—05:58-07:32; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्