2020-05-15

ज्यैष्ठः-03-23,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-कृत्तिका-02-02🌌🌞◢◣माधवः-02-26🪐🌞शुक्रः

  • Indian civil date: 1942-02-25, Islamic: 1441-09-22 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:22; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►08:28; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — इन्द्रः►25:45*; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►08:22; तैतिलः►21:19; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.80° → -12.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-27.13° → -26.08°), गुरुः (117.41° → 118.37°), मङ्गलः (83.39° → 83.67°), शनैश्चरः (112.70° → 113.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—12:55; चन्द्रोदयः—01:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-16:59; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्