2020-05-16

ज्यैष्ठः-03-24,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-कृत्तिका-02-03🌌🌞◢◣माधवः-02-27🪐🌞शनिः

  • Indian civil date: 1942-02-26, Islamic: 1441-09-23 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:23; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:04; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — वैधृतिः►26:32*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►10:23; वणिजः►23:31; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.84° → -13.85°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (118.37° → 119.34°), शनैश्चरः (113.67° → 114.65°), मङ्गलः (83.67° → 83.95°), शुक्रः (-26.08° → -24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—13:42; चन्द्रोदयः—02:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:57-07:32

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि