2020-05-21

ज्यैष्ठः-03-29,मेषः-अपभरणी🌛🌌◢◣वृषभः-कृत्तिका-02-08🌌🌞◢◣शुक्रः-03-01🪐🌞गुरुः

  • Indian civil date: 1942-02-31, Islamic: 1441-09-28 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:36; अमावास्या►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:02*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►05:57; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►08:42; शकुनिः►21:36; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.44° → -18.22°), गुरुः (123.25° → 124.23°), मङ्गलः (85.09° → 85.38°), शनैश्चरः (118.55° → 119.53°), शुक्रः (-20.22° → -18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—17:35; चन्द्रोदयः—05:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:26; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्