2020-05-24

आषाढः-04-02,वृषभः-मृगशीर्षम्🌛🌌◢◣वृषभः-कृत्तिका-02-11🌌🌞◢◣शुक्रः-03-04🪐🌞भानुः

  • Indian civil date: 1942-03-03, Islamic: 1441-10-01 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►25:01*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►26:15*; रोहिणी►

  • 🌛+🌞योगः — सुकर्म►06:21; धृतिः►29:52*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:42; कौलवः►25:01*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (126.21° → 127.20°), मङ्गलः (85.95° → 86.24°), बुधः (-19.63° → -20.26°), शनैश्चरः (121.49° → 122.47°), शुक्रः (-16.24° → -14.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रोदयः—06:59; चन्द्रास्तमयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:01-18:36; यमघण्टः—12:16-13:51; गुलिककालः—15:26-17:01

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्