2020-05-25

आषाढः-04-03,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृषभः-रोहिणी-02-12🌌🌞◢◣शुक्रः-03-05🪐🌞सोमः

  • Indian civil date: 1942-03-04, Islamic: 1441-10-02 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:18*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:08; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शूलः►29:01*; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►13:13; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (127.20° → 128.20°), शुक्रः (-14.84° → -13.41°), शनैश्चरः (122.47° → 123.45°), मङ्गलः (86.24° → 86.53°), बुधः (-20.26° → -20.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—07:51; चन्द्रास्तमयः—21:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि