2020-05-26

आषाढः-04-04,मिथुनम्-आर्द्रा🌛🌌◢◣वृषभः-रोहिणी-02-13🌌🌞◢◣शुक्रः-03-06🪐🌞मङ्गलः

  • Indian civil date: 1942-03-05, Islamic: 1441-10-03 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:09*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:00; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — गण्डः►27:50*; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►13:17; विष्टिः►25:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (128.20° → 129.20°), बुधः (-20.84° → -21.36°), शनैश्चरः (123.45° → 124.44°), मङ्गलः (86.53° → 86.82°), शुक्रः (-13.41° → -11.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:27-17:02; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्