2020-05-28

आषाढः-04-06,कर्कटः-पुष्यः🌛🌌◢◣वृषभः-रोहिणी-02-15🌌🌞◢◣शुक्रः-03-08🪐🌞गुरुः

  • Indian civil date: 1942-03-07, Islamic: 1441-10-05 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:27; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:25; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — ध्रुवः►24:21*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►12:03; तैतिलः►23:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-10.47° → -8.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (130.20° → 131.20°), बुधः (-21.83° → -22.24°), मङ्गलः (87.11° → 87.40°), शनैश्चरः (125.42° → 126.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—23:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—13:52-15:27; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्