2020-05-29

आषाढः-04-07,कर्कटः-आश्रेषा🌛🌌◢◣वृषभः-रोहिणी-02-16🌌🌞◢◣शुक्रः-03-09🪐🌞शुक्रः

  • Indian civil date: 1942-03-08, Islamic: 1441-10-06 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — व्याघातः►22:03; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:45; वणिजः►21:55; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.96° → -7.42°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (131.20° → 132.21°), शनैश्चरः (126.41° → 127.40°), बुधः (-22.24° → -22.60°), मङ्गलः (87.40° → 87.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—11:34; चन्द्रास्तमयः—00:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—10:41-12:17; यमघण्टः—15:27-17:03; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्