2020-05-30

आषाढः-04-08,सिंहः-मघा🌛🌌◢◣वृषभः-रोहिणी-02-17🌌🌞◢◣शुक्रः-03-10🪐🌞शनिः

  • Indian civil date: 1942-03-09, Islamic: 1441-10-07 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:57; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►06:01; पूर्वफल्गुनी►28:41*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — हर्षणः►19:24; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:59; बवः►19:57; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.42° → -5.87°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (132.21° → 133.21°), शनैश्चरः (127.40° → 128.39°), बुधः (-22.60° → -22.90°), मङ्गलः (87.69° → 87.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—12:30; चन्द्रास्तमयः—01:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:28; गुलिककालः—05:55-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि