2020-06-01

आषाढः-04-10,कन्या-हस्तः🌛🌌◢◣वृषभः-रोहिणी-02-19🌌🌞◢◣शुक्रः-03-12🪐🌞सोमः

  • Indian civil date: 1942-03-11, Islamic: 1441-10-09 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►14:57; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:01*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सिद्धिः►13:14; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►14:57; वणिजः►25:32*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.30° → -2.73°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (134.23° → 135.24°), बुधः (-23.15° → -23.34°), शनैश्चरः (129.38° → 130.37°), मङ्गलः (88.28° → 88.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—14:22; चन्द्रास्तमयः—02:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:53-15:28

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि