2020-06-03

आषाढः-04-12,तुला-स्वाती🌛🌌◢◣वृषभः-रोहिणी-02-21🌌🌞◢◣शुक्रः-03-14🪐🌞बुधः

  • Indian civil date: 1942-03-13, Islamic: 1441-10-11 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:05; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►20:41; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वरीयान्►06:18; परिघः►26:47*; शिवः►
  • २|🌛-🌞|करणम् — बालवः►09:05; कौलवः►19:35; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.14° → 0.44°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (88.87° → 89.17°), गुरुः (136.25° → 137.27°), शनैश्चरः (131.36° → 132.36°), बुधः (-23.47° → -23.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—16:20; चन्द्रास्तमयः—04:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—12:17-13:53; यमघण्टः—07:31-09:06; गुलिककालः—10:42-12:17

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्