2020-06-04

आषाढः-04-13,तुला-विशाखा🌛🌌◢◣वृषभः-रोहिणी-02-22🌌🌞◢◣शुक्रः-03-15🪐🌞गुरुः

  • Indian civil date: 1942-03-14, Islamic: 1441-10-12 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:06; शुक्ल-चतुर्दशी►27:16*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:35; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शिवः►23:22; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►06:06; गरः►16:39; वणिजः►27:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.44° → 2.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (137.27° → 138.29°), शनैश्चरः (132.36° → 133.35°), मङ्गलः (89.17° → 89.47°), बुधः (-23.54° → -23.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—17:22; चन्द्रास्तमयः—05:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:29; यमघण्टः—05:56-07:31; गुलिककालः—09:07-10:42

  • शूलम्—दक्षिणा दिक् (►14:25); परिहारः–तैलम्