2020-06-06

आषाढः-04-16,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृषभः-रोहिणी-02-24🌌🌞◢◣शुक्रः-03-17🪐🌞शनिः

  • Indian civil date: 1942-03-16, Islamic: 1441-10-14 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:33; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:10; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — साध्यः►17:16; शुभः►
  • २|🌛-🌞|करणम् — बालवः►11:34; कौलवः►22:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.61° → 5.18°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (89.77° → 90.07°), गुरुः (139.32° → 140.34°), शनैश्चरः (134.35° → 135.34°), बुधः (-23.50° → -23.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—06:08; चन्द्रोदयः—19:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:26

  • राहुकालः—09:07-10:42; यमघण्टः—13:54-15:29; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details