2020-06-07

आषाढः-04-17,धनुः-मूला🌛🌌◢◣वृषभः-रोहिणी-02-25🌌🌞◢◣शुक्रः-03-18🪐🌞भानुः

  • Indian civil date: 1942-03-17, Islamic: 1441-10-15 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:56; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►14:09; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►24:09*; मृगशीर्षम्►

  • 🌛+🌞योगः — शुभः►14:48; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►09:40; गरः►20:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.18° → 6.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.39° → -23.21°), शनैश्चरः (135.34° → 136.34°), मङ्गलः (90.07° → 90.37°), गुरुः (140.34° → 141.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—07:07; चन्द्रोदयः—20:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—17:05-18:41; यमघण्टः—12:18-13:54; गुलिककालः—15:29-17:05

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्