2020-06-08

आषाढः-04-18,धनुः-पूर्वाषाढा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-26🌌🌞◢◣शुक्रः-03-19🪐🌞सोमः

  • Indian civil date: 1942-03-18, Islamic: 1441-10-16 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►19:56; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:43; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शुक्लः►12:49; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►08:21; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.74° → 8.28°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (136.34° → 137.34°), गुरुः (141.37° → 142.40°), मङ्गलः (90.37° → 90.67°), बुधः (-23.21° → -22.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—08:06; चन्द्रोदयः—21:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—07:31-09:07; यमघण्टः—10:43-12:18; गुलिककालः—13:54-15:30

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि