2020-06-09

आषाढः-04-19,मकरः-उत्तराषाढा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-27🌌🌞◢◣शुक्रः-03-20🪐🌞मङ्गलः

  • Indian civil date: 1942-03-19, Islamic: 1441-10-17 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:39; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — ब्रह्म►11:23; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►07:42; बालवः►19:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.28° → 9.79°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (137.34° → 138.34°), गुरुः (142.40° → 143.44°), बुधः (-22.96° → -22.64°), मङ्गलः (90.67° → 90.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—09:03; चन्द्रोदयः—22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—15:30-17:05; यमघण्टः—09:07-10:43; गुलिककालः—12:19-13:54

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्