2020-06-10

आषाढः-04-20,मकरः-श्रवणः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-28🌌🌞◢◣शुक्रः-03-21🪐🌞बुधः

  • Indian civil date: 1942-03-20, Islamic: 1441-10-18 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:04; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►14:56; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — इन्द्रः►10:31; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:46; तैतिलः►20:04; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.64° → -22.26°), मङ्गलः (90.98° → 91.28°), शुक्रः (9.79° → 11.29°), शनैश्चरः (138.34° → 139.34°), गुरुः (143.44° → 144.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—09:57; चन्द्रोदयः—22:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:19-13:54; यमघण्टः—07:32-09:07; गुलिककालः—10:43-12:19

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्