2020-06-14

आषाढः-04-24,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-32🌌🌞◢◣शुक्रः-03-25🪐🌞भानुः

  • Indian civil date: 1942-03-24, Islamic: 1441-10-22 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:19*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►24:19*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — आयुष्मान्►11:48; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:08; गरः►27:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.68° → -20.00°), शनैश्चरः (142.36° → 143.36°), मङ्गलः (92.21° → 92.53°), गुरुः (147.60° → 148.64°), शुक्रः (15.60° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—13:08; चन्द्रोदयः—01:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—17:07-18:43; यमघण्टः—12:20-13:55; गुलिककालः—15:31-17:07

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्