2020-06-15

आषाढः-04-25,मीनः-रेवती🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-01🌌🌞◢◣शुक्रः-03-26🪐🌞सोमः

  • Indian civil date: 1942-03-25, Islamic: 1441-10-23 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:40*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►27:15*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — सौभाग्यः►12:44; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►16:30; विष्टिः►29:40*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.00° → -19.25°), शुक्रः (16.97° → 18.31°), शनैश्चरः (143.36° → 144.37°), गुरुः (148.64° → 149.69°), मङ्गलः (92.53° → 92.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—13:54; चन्द्रोदयः—01:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—07:32-09:08; यमघण्टः—10:44-12:20; गुलिककालः—13:56-15:31

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि