2020-06-17

आषाढः-04-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-03🌌🌞◢◣शुक्रः-03-28🪐🌞बुधः

  • Indian civil date: 1942-03-27, Islamic: 1441-10-25 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:50; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►06:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — अतिगण्डः►14:20; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►07:50; कौलवः►20:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (145.38° → 146.39°), मङ्गलः (93.16° → 93.48°), बुधः (-18.42° → -17.52°), गुरुः (150.74° → 151.79°), शुक्रः (19.61° → 20.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—15:29; चन्द्रोदयः—03:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—12:20-13:56; यमघण्टः—07:33-09:09; गुलिककालः—10:44-12:20

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्