2020-06-19

आषाढः-04-28,वृषभः-कृत्तिका🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-05🌌🌞◢◣शुक्रः-03-30🪐🌞शुक्रः

  • Indian civil date: 1942-03-29, Islamic: 1441-10-27 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►11:01; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — धृतिः►14:48; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►23:31; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (93.81° → 94.13°), शुक्रः (22.09° → 23.27°), शनैश्चरः (147.40° → 148.41°), बुधः (-16.54° → -15.49°), गुरुः (152.85° → 153.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—04:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—10:45-12:21; यमघण्टः—15:32-17:08; गुलिककालः—07:33-09:09

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्