2020-06-21

आषाढः-04-30,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-07🌌🌞◢◣शुचिः-04-01🪐🌞भानुः

  • Indian civil date: 1942-03-31, Islamic: 1441-10-29 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►12:11; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:59; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►23:07; आर्द्रा►

  • 🌛+🌞योगः — गण्डः►13:41; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►12:11; किंस्तुघ्नः►24:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (154.96° → 156.02°), बुधः (-14.36° → -13.17°), शनैश्चरः (149.42° → 150.43°), शुक्रः (24.42° → 25.52°), मङ्गलः (94.46° → 94.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—18:59; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:57; गुलिककालः—15:33-17:08

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details