2020-06-22

श्रावणः-05-01,मिथुनम्-आर्द्रा🌛🌌◢◣मिथुनम्-आर्द्रा-03-08🌌🌞◢◣शुचिः-04-02🪐🌞सोमः

  • Indian civil date: 1942-04-01, Islamic: 1441-11-01 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:59; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►13:29; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — वृद्धिः►12:31; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►11:59; बालवः►23:43; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.17° → -11.91°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (156.02° → 157.08°), मङ्गलः (94.79° → 95.12°), शनैश्चरः (150.43° → 151.45°), शुक्रः (25.52° → 26.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—06:39; चन्द्रास्तमयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—07:34-09:10; यमघण्टः—10:45-12:21; गुलिककालः—13:57-15:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि