2020-06-23

श्रावणः-05-02,मिथुनम्-पुनर्वसुः🌛🌌◢◣मिथुनम्-आर्द्रा-03-09🌌🌞◢◣शुचिः-04-03🪐🌞मङ्गलः

  • Indian civil date: 1942-04-02, Islamic: 1441-11-02 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — ध्रुवः►10:58; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►11:19; तैतिलः►22:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.91° → -10.58°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (157.08° → 158.15°), मङ्गलः (95.12° → 95.45°), शनैश्चरः (151.45° → 152.46°), शुक्रः (26.58° → 27.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:45🌇
  • 🌛चन्द्रोदयः—07:36; चन्द्रास्तमयः—20:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—15:33-17:09; यमघण्टः—09:10-10:46; गुलिककालः—12:21-13:57

  • शूलम्—उदीची दिक् (►11:05); परिहारः–क्षीरम्