2020-06-25

श्रावणः-05-04,कर्कटः-आश्रेषा🌛🌌◢◣मिथुनम्-आर्द्रा-03-11🌌🌞◢◣शुचिः-04-05🪐🌞गुरुः

  • Indian civil date: 1942-04-04, Islamic: 1441-11-04 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:47; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:25; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — हर्षणः►06:54; वज्रम्►28:29*; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►08:47; बवः►19:57; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.20° → -7.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (95.79° → 96.13°), गुरुः (159.21° → 160.28°), शनैश्चरः (153.48° → 154.49°), शुक्रः (28.59° → 29.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—09:30; चन्द्रास्तमयः—22:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:29

  • राहुकालः—13:58-15:33; यमघण्टः—05:59-07:35; गुलिककालः—09:10-10:46

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्