2020-06-26

श्रावणः-05-05,सिंहः-मघा🌛🌌◢◣मिथुनम्-आर्द्रा-03-12🌌🌞◢◣शुचिः-04-06🪐🌞शुक्रः

  • Indian civil date: 1942-04-05, Islamic: 1441-11-05 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►07:03; शुक्ल-षष्ठी►29:04*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►11:24; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धिः►25:51*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►07:03; कौलवः►18:05; तैतिलः►29:04*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.77° → -6.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (160.28° → 161.35°), शुक्रः (29.53° → 30.44°), मङ्गलः (96.13° → 96.48°), शनैश्चरः (154.49° → 155.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—10:26; चन्द्रास्तमयः—23:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—10:46-12:22; यमघण्टः—15:34-17:09; गुलिककालः—07:35-09:11

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्