2020-06-30

श्रावणः-05-10,तुला-स्वाती🌛🌌◢◣मिथुनम्-आर्द्रा-03-16🌌🌞◢◣शुचिः-04-10🪐🌞मङ्गलः

  • Indian civil date: 1942-04-09, Islamic: 1441-11-09 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►28:02*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शिवः►14:11; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►09:01; गरः►19:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.71° → -0.15°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (158.57° → 159.59°), गुरुः (164.56° → 165.63°), शुक्रः (32.94° → 33.70°), मङ्गलः (97.52° → 97.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—14:11; चन्द्रास्तमयः—02:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:34-17:10; यमघण्टः—09:12-10:47; गुलिककालः—12:23-13:59

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्