2020-07-03

श्रावणः-05-13,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मिथुनम्-आर्द्रा-03-19🌌🌞◢◣शुचिः-04-13🪐🌞शुक्रः

  • Indian civil date: 1942-04-12, Islamic: 1441-11-12 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►24:06*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शुक्लः►27:06*; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►13:16; गरः►24:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.94° → 4.45°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (161.63° → 162.65°), शुक्रः (35.13° → 35.79°), गुरुः (167.78° → 168.86°), मङ्गलः (98.59° → 98.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—17:11; चन्द्रास्तमयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—10:48-12:23; यमघण्टः—15:35-17:10; गुलिककालः—07:37-09:12

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्