2020-07-07

श्रावणः-05-17,मकरः-श्रवणः🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-23🌌🌞◢◣शुचिः-04-17🪐🌞मङ्गलः

  • Indian civil date: 1942-04-16, Islamic: 1441-11-16 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:03; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:54; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — विष्कम्भः►20:29; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►09:03; वणिजः►21:06; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (8.75° → 10.07°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.60° → 38.15°), गुरुः (172.10° → 173.18°), मङ्गलः (100.07° → 100.45°), शनैश्चरः (165.72° → 166.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—07:45; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:49; गुलिककालः—12:24-14:00

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • ऋग्वेद-उपाकर्म

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/paraviddha).

Details