2020-07-08

श्रावणः-05-18,मकरः-श्रविष्ठा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-24🌌🌞◢◣शुचिः-04-18🪐🌞बुधः

  • Indian civil date: 1942-04-17, Islamic: 1441-11-17 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:19; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:13*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — प्रीतिः►19:57; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:19; बवः►21:40; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.07° → 11.33°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (173.18° → 174.26°), शुक्रः (38.15° → 38.66°), शनैश्चरः (166.74° → 167.76°), मङ्गलः (100.45° → 100.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—08:37; चन्द्रोदयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:24-14:00; यमघण्टः—07:38-09:13; गुलिककालः—10:49-12:24

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्