2020-07-11

श्रावणः-05-21,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-27🌌🌞◢◣शुचिः-04-21🪐🌞शनिः

  • Indian civil date: 1942-04-20, Islamic: 1441-11-20 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:33; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शोभनः►20:54; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:33; विष्टिः►26:39*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (101.61° → 102.00°), शुक्रः (39.62° → 40.07°), गुरुः (176.42° → 177.50°), बुधः (13.62° → 14.64°), शनैश्चरः (169.81° → 170.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:02; चन्द्रोदयः—23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—09:14-10:49; यमघण्टः—14:00-15:35; गुलिककालः—06:03-07:39

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि