2020-07-15

श्रावणः-05-25,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-31🌌🌞◢◣शुचिः-04-25🪐🌞बुधः

  • Indian civil date: 1942-04-24, Islamic: 1441-11-24 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►22:20; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:41; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शूलः►24:05*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►09:25; विष्टिः►22:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-179.25° → -178.17°), शुक्रः (41.26° → 41.62°), मङ्गलः (103.21° → 103.63°), बुधः (17.19° → 17.86°), शनैश्चरः (173.92° → 174.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—14:10; चन्द्रोदयः—01:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:15; गुलिककालः—10:50-12:25

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्