2020-07-17

श्रावणः-05-27,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-पुनर्वसुः-04-02🌌🌞◢◣शुचिः-04-27🪐🌞शुक्रः

  • Indian civil date: 1942-04-26, Islamic: 1441-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:33*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:25; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वृद्धिः►23:54; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►12:14; तैतिलः►24:33*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-177.08° → -176.00°), शनैश्चरः (175.98° → 177.01°), शुक्रः (41.95° → 42.27°), मङ्गलः (104.04° → 104.47°), बुधः (18.44° → 18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:40-09:15

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्