2020-07-19

श्रावणः-05-29,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-पुनर्वसुः-04-04🌌🌞◢◣शुचिः-04-29🪐🌞भानुः

  • Indian civil date: 1942-04-28, Islamic: 1441-11-28 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:10*; अमावास्या►
  • 🌌🌛नक्षत्रम् — आर्द्रा►21:38; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►22:11; पुष्यः►

  • 🌛+🌞योगः — व्याघातः►21:40; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►12:30; शकुनिः►24:10*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (178.03° → 179.06°), मङ्गलः (104.90° → 105.33°), बुधः (19.33° → 19.63°), गुरुः (-174.92° → -173.84°), शुक्रः (42.57° → 42.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—17:43; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:01; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्