2020-07-21

भाद्रपदः-06-01,कर्कटः-पुष्यः🌛🌌◢◣कर्कटः-पुष्यः-04-06🌌🌞◢◣शुचिः-04-31🪐🌞मङ्गलः

  • Indian civil date: 1942-04-30, Islamic: 1441-11-30 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:24; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►20:28; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वज्रम्►17:30; सिद्धिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:17; बवः►21:24; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (105.77° → 106.22°), शुक्रः (43.11° → 43.36°), गुरुः (-172.75° → -171.67°), शनैश्चरः (-179.91° → -178.88°), बुधः (19.85° → 19.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—06:23; चन्द्रास्तमयः—19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:01

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details