2020-07-23

भाद्रपदः-06-03,सिंहः-मघा🌛🌌◢◣कर्कटः-पुष्यः-04-08🌌🌞◢◣नभः-05-02🪐🌞गुरुः

  • Indian civil date: 1942-05-01, Islamic: 1441-12-02 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►17:03; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►17:42; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — व्यतीपातः►11:58; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►06:14; गरः►17:03; वणिजः►27:49*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (106.67° → 107.13°), गुरुः (-170.59° → -169.51°), शुक्रः (43.59° → 43.81°), शनैश्चरः (-177.85° → -176.82°), बुधः (20.01° → 19.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—08:19; चन्द्रास्तमयः—21:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:00-15:35; यमघण्टः—06:06-07:41; गुलिककालः—09:16-10:51

  • शूलम्—दक्षिणा दिक् (►14:32); परिहारः–तैलम्