2020-07-26

भाद्रपदः-06-06,कन्या-हस्तः🌛🌌◢◣कर्कटः-पुष्यः-04-11🌌🌞◢◣नभः-05-05🪐🌞भानुः

  • Indian civil date: 1942-05-04, Islamic: 1441-12-05 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►09:32; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:35; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धः►23:39; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►09:32; गरः►20:20; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-167.35° → -166.27°), बुधः (19.60° → 19.29°), शुक्रः (44.20° → 44.37°), मङ्गलः (108.06° → 108.53°), शनैश्चरः (-174.76° → -173.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:10-18:44; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्