2020-07-29

भाद्रपदः-06-10,वृश्चिकः-विशाखा🌛🌌◢◣कर्कटः-पुष्यः-04-14🌌🌞◢◣नभः-05-08🪐🌞बुधः

  • Indian civil date: 1942-05-07, Islamic: 1441-12-08 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►25:16*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुक्लः►15:30; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►14:06; गरः►25:16*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (109.51° → 110.00°), गुरुः (-164.12° → -163.04°), शनैश्चरः (-171.67° → -170.65°), शुक्रः (44.69° → 44.82°), बुधः (18.44° → 17.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—14:03; चन्द्रास्तमयः—01:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:17; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्