2020-07-30

भाद्रपदः-06-11,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-पुष्यः-04-15🌌🌞◢◣नभः-05-09🪐🌞गुरुः

  • Indian civil date: 1942-05-08, Islamic: 1441-12-09 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►23:50; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:38; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — ब्रह्म►13:12; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►12:31; विष्टिः►23:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.91° → 17.29°), मङ्गलः (110.00° → 110.50°), शनैश्चरः (-170.65° → -169.62°), शुक्रः (44.82° → 44.95°), गुरुः (-163.04° → -161.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—15:02; चन्द्रास्तमयः—02:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:34; यमघण्टः—06:08-07:42; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:31); परिहारः–तैलम्