2020-08-01

भाद्रपदः-06-13,धनुः-मूला🌛🌌◢◣कर्कटः-पुष्यः-04-17🌌🌞◢◣नभः-05-11🪐🌞शनिः

  • Indian civil date: 1942-05-10, Islamic: 1441-12-11 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►21:54; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►06:46; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वैधृतिः►09:19; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►10:16; तैतिलः►21:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.06° → 45.17°), मङ्गलः (111.01° → 111.53°), शनैश्चरः (-168.59° → -167.56°), गुरुः (-160.90° → -159.83°), बुधः (16.61° → 15.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:43🌇
  • 🌛चन्द्रोदयः—16:56; चन्द्रास्तमयः—04:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:34; गुलिककालः—06:08-07:43

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि