2020-08-02

भाद्रपदः-06-14,धनुः-पूर्वाषाढा🌛🌌◢◣कर्कटः-पुष्यः-04-18🌌🌞◢◣नभः-05-12🪐🌞भानुः

  • Indian civil date: 1942-05-11, Islamic: 1441-12-12 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:29; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►06:50; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►21:02; आश्रेषा►

  • 🌛+🌞योगः — विष्कम्भः►07:47; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►09:39; वणिजः►21:29; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (111.53° → 112.05°), बुधः (15.87° → 15.06°), शुक्रः (45.17° → 45.26°), शनैश्चरः (-167.56° → -166.53°), गुरुः (-159.83° → -158.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—17:49; चन्द्रास्तमयः—05:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:08-18:42; यमघण्टः—12:25-14:00; गुलिककालः—15:34-17:08

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्