2020-08-05

भाद्रपदः-06-17,कुम्भः-श्रविष्ठा🌛🌌◢◣कर्कटः-आश्रेषा-04-21🌌🌞◢◣नभः-05-15🪐🌞बुधः

  • Indian civil date: 1942-05-14, Islamic: 1441-12-15 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:50; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►09:28; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शोभनः►29:03*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►10:19; गरः►22:50; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.29° → 12.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-164.48° → -163.45°), शुक्रः (45.42° → 45.48°), गुरुः (-156.62° → -155.56°), मङ्गलः (113.12° → 113.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—07:19; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:59; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्