2020-08-06

भाद्रपदः-06-18,कुम्भः-शतभिषक्🌛🌌◢◣कर्कटः-आश्रेषा-04-22🌌🌞◢◣नभः-05-16🪐🌞गुरुः

  • Indian civil date: 1942-05-15, Islamic: 1441-12-16 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►24:15*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:16; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — अतिगण्डः►29:17*; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►11:29; विष्टिः►24:15*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.34° → 11.35°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (113.67° → 114.23°), शनैश्चरः (-163.45° → -162.43°), गुरुः (-155.56° → -154.50°), शुक्रः (45.48° → 45.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—08:08; चन्द्रोदयः—20:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—13:59-15:33; यमघण्टः—06:09-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्