2020-08-07

भाद्रपदः-06-19,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-23🌌🌞◢◣नभः-05-17🪐🌞शुक्रः

  • Indian civil date: 1942-05-16, Islamic: 1441-12-17 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►26:06*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:31; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सुकर्म►29:51*; धृतिः►
  • २|🌛-🌞|करणम् — बवः►13:07; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.35° → 10.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-162.43° → -161.40°), गुरुः (-154.50° → -153.43°), शुक्रः (45.54° → 45.59°), मङ्गलः (114.23° → 114.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—21:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:33-17:06; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्