2020-08-08

भाद्रपदः-06-20,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-24🌌🌞◢◣नभः-05-18🪐🌞शनिः

  • Indian civil date: 1942-05-17, Islamic: 1441-12-18 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►28:19*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:10; तैतिलः►28:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.33° → 9.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (114.79° → 115.36°), गुरुः (-153.43° → -152.37°), शनैश्चरः (-161.40° → -160.37°), शुक्रः (45.59° → 45.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—09:41; चन्द्रोदयः—21:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:32; गुलिककालः—06:10-07:43

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि