2020-08-09

भाद्रपदः-06-21,मीनः-रेवती🌛🌌◢◣कर्कटः-आश्रेषा-04-25🌌🌞◢◣नभः-05-19🪐🌞भानुः

  • Indian civil date: 1942-05-18, Islamic: 1441-12-19 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रेवती►19:03; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — धृतिः►06:40; शूलः►
  • २|🌛-🌞|करणम् — गरः►17:30; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.28° → 8.21°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-152.37° → -151.32°), शनैश्चरः (-160.37° → -159.35°), शुक्रः (45.62° → 45.65°), मङ्गलः (115.36° → 115.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—10:27; चन्द्रोदयः—22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:06-18:39; यमघण्टः—12:25-13:58; गुलिककालः—15:32-17:06

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्