2020-08-10

भाद्रपदः-06-21,मेषः-अश्विनी🌛🌌◢◣कर्कटः-आश्रेषा-04-26🌌🌞◢◣नभः-05-20🪐🌞सोमः

  • Indian civil date: 1942-05-19, Islamic: 1441-12-20 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►06:43; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शूलः►07:37; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►06:43; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (8.21° → 7.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-151.32° → -150.26°), शनैश्चरः (-159.35° → -158.32°), मङ्गलः (115.95° → 116.54°), शुक्रः (45.65° → 45.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—11:14; चन्द्रोदयः—23:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:24; गुलिककालः—13:58-15:32

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि