2020-08-11

भाद्रपदः-06-22,मेषः-अपभरणी🌛🌌◢◣कर्कटः-आश्रेषा-04-27🌌🌞◢◣नभः-05-21🪐🌞मङ्गलः

  • Indian civil date: 1942-05-20, Islamic: 1441-12-21 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►24:54*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — गण्डः►08:34; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:07; बालवः►22:14; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.13° → 6.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (116.54° → 117.14°), गुरुः (-150.26° → -149.20°), शनैश्चरः (-158.32° → -157.30°), शुक्रः (45.68° → 45.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—15:31-17:05; यमघण्टः—09:17-10:51; गुलिककालः—12:24-13:58

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्