2020-08-12

भाद्रपदः-06-23,मेषः-कृत्तिका🌛🌌◢◣कर्कटः-आश्रेषा-04-28🌌🌞◢◣नभः-05-22🪐🌞बुधः

  • Indian civil date: 1942-05-21, Islamic: 1441-12-22 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:16; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:24*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वृद्धिः►09:20; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:16; तैतिलः►24:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (6.04° → 4.95°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-149.20° → -148.15°), शनैश्चरः (-157.30° → -156.27°), शुक्रः (45.69° → 45.70°), मङ्गलः (117.14° → 117.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—12:51; चन्द्रोदयः—00:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—12:24-13:58; यमघण्टः—07:44-09:17; गुलिककालः—10:51-12:24

  • शूलम्—उदीची दिक् (►12:49); परिहारः–क्षीरम्